Declension table of ?sahasrabhara

Deva

MasculineSingularDualPlural
Nominativesahasrabharaḥ sahasrabharau sahasrabharāḥ
Vocativesahasrabhara sahasrabharau sahasrabharāḥ
Accusativesahasrabharam sahasrabharau sahasrabharān
Instrumentalsahasrabhareṇa sahasrabharābhyām sahasrabharaiḥ sahasrabharebhiḥ
Dativesahasrabharāya sahasrabharābhyām sahasrabharebhyaḥ
Ablativesahasrabharāt sahasrabharābhyām sahasrabharebhyaḥ
Genitivesahasrabharasya sahasrabharayoḥ sahasrabharāṇām
Locativesahasrabhare sahasrabharayoḥ sahasrabhareṣu

Compound sahasrabhara -

Adverb -sahasrabharam -sahasrabharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria