सुबन्तावली ?सहस्रभर

Roma

पुमान्एकद्विबहु
प्रथमासहस्रभरः सहस्रभरौ सहस्रभराः
सम्बोधनम्सहस्रभर सहस्रभरौ सहस्रभराः
द्वितीयासहस्रभरम् सहस्रभरौ सहस्रभरान्
तृतीयासहस्रभरेण सहस्रभराभ्याम् सहस्रभरैः सहस्रभरेभिः
चतुर्थीसहस्रभराय सहस्रभराभ्याम् सहस्रभरेभ्यः
पञ्चमीसहस्रभरात् सहस्रभराभ्याम् सहस्रभरेभ्यः
षष्ठीसहस्रभरस्य सहस्रभरयोः सहस्रभराणाम्
सप्तमीसहस्रभरे सहस्रभरयोः सहस्रभरेषु

समास सहस्रभर

अव्यय ॰सहस्रभरम् ॰सहस्रभरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria