Declension table of ?sahasrabhakta

Deva

NeuterSingularDualPlural
Nominativesahasrabhaktam sahasrabhakte sahasrabhaktāni
Vocativesahasrabhakta sahasrabhakte sahasrabhaktāni
Accusativesahasrabhaktam sahasrabhakte sahasrabhaktāni
Instrumentalsahasrabhaktena sahasrabhaktābhyām sahasrabhaktaiḥ
Dativesahasrabhaktāya sahasrabhaktābhyām sahasrabhaktebhyaḥ
Ablativesahasrabhaktāt sahasrabhaktābhyām sahasrabhaktebhyaḥ
Genitivesahasrabhaktasya sahasrabhaktayoḥ sahasrabhaktānām
Locativesahasrabhakte sahasrabhaktayoḥ sahasrabhakteṣu

Compound sahasrabhakta -

Adverb -sahasrabhaktam -sahasrabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria