सुबन्तावली ?सहस्रभक्त

Roma

नपुंसकम्एकद्विबहु
प्रथमासहस्रभक्तम् सहस्रभक्ते सहस्रभक्तानि
सम्बोधनम्सहस्रभक्त सहस्रभक्ते सहस्रभक्तानि
द्वितीयासहस्रभक्तम् सहस्रभक्ते सहस्रभक्तानि
तृतीयासहस्रभक्तेन सहस्रभक्ताभ्याम् सहस्रभक्तैः
चतुर्थीसहस्रभक्ताय सहस्रभक्ताभ्याम् सहस्रभक्तेभ्यः
पञ्चमीसहस्रभक्तात् सहस्रभक्ताभ्याम् सहस्रभक्तेभ्यः
षष्ठीसहस्रभक्तस्य सहस्रभक्तयोः सहस्रभक्तानाम्
सप्तमीसहस्रभक्ते सहस्रभक्तयोः सहस्रभक्तेषु

समास सहस्रभक्त

अव्यय ॰सहस्रभक्तम् ॰सहस्रभक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria