Declension table of ?sahasrabhāgavatī

Deva

FeminineSingularDualPlural
Nominativesahasrabhāgavatī sahasrabhāgavatyau sahasrabhāgavatyaḥ
Vocativesahasrabhāgavati sahasrabhāgavatyau sahasrabhāgavatyaḥ
Accusativesahasrabhāgavatīm sahasrabhāgavatyau sahasrabhāgavatīḥ
Instrumentalsahasrabhāgavatyā sahasrabhāgavatībhyām sahasrabhāgavatībhiḥ
Dativesahasrabhāgavatyai sahasrabhāgavatībhyām sahasrabhāgavatībhyaḥ
Ablativesahasrabhāgavatyāḥ sahasrabhāgavatībhyām sahasrabhāgavatībhyaḥ
Genitivesahasrabhāgavatyāḥ sahasrabhāgavatyoḥ sahasrabhāgavatīnām
Locativesahasrabhāgavatyām sahasrabhāgavatyoḥ sahasrabhāgavatīṣu

Compound sahasrabhāgavati - sahasrabhāgavatī -

Adverb -sahasrabhāgavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria