सुबन्तावली ?सहस्रभागवती

Roma

स्त्रीएकद्विबहु
प्रथमासहस्रभागवती सहस्रभागवत्यौ सहस्रभागवत्यः
सम्बोधनम्सहस्रभागवति सहस्रभागवत्यौ सहस्रभागवत्यः
द्वितीयासहस्रभागवतीम् सहस्रभागवत्यौ सहस्रभागवतीः
तृतीयासहस्रभागवत्या सहस्रभागवतीभ्याम् सहस्रभागवतीभिः
चतुर्थीसहस्रभागवत्यै सहस्रभागवतीभ्याम् सहस्रभागवतीभ्यः
पञ्चमीसहस्रभागवत्याः सहस्रभागवतीभ्याम् सहस्रभागवतीभ्यः
षष्ठीसहस्रभागवत्याः सहस्रभागवत्योः सहस्रभागवतीनाम्
सप्तमीसहस्रभागवत्याम् सहस्रभागवत्योः सहस्रभागवतीषु

समास सहस्रभागवति सहस्रभागवती

अव्यय ॰सहस्रभागवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria