Declension table of ?sahasrānana

Deva

MasculineSingularDualPlural
Nominativesahasrānanaḥ sahasrānanau sahasrānanāḥ
Vocativesahasrānana sahasrānanau sahasrānanāḥ
Accusativesahasrānanam sahasrānanau sahasrānanān
Instrumentalsahasrānanena sahasrānanābhyām sahasrānanaiḥ sahasrānanebhiḥ
Dativesahasrānanāya sahasrānanābhyām sahasrānanebhyaḥ
Ablativesahasrānanāt sahasrānanābhyām sahasrānanebhyaḥ
Genitivesahasrānanasya sahasrānanayoḥ sahasrānanānām
Locativesahasrānane sahasrānanayoḥ sahasrānaneṣu

Compound sahasrānana -

Adverb -sahasrānanam -sahasrānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria