सुबन्तावली ?सहस्रानन

Roma

पुमान्एकद्विबहु
प्रथमासहस्राननः सहस्राननौ सहस्राननाः
सम्बोधनम्सहस्रानन सहस्राननौ सहस्राननाः
द्वितीयासहस्राननम् सहस्राननौ सहस्राननान्
तृतीयासहस्राननेन सहस्राननाभ्याम् सहस्राननैः सहस्राननेभिः
चतुर्थीसहस्राननाय सहस्राननाभ्याम् सहस्राननेभ्यः
पञ्चमीसहस्राननात् सहस्राननाभ्याम् सहस्राननेभ्यः
षष्ठीसहस्राननस्य सहस्राननयोः सहस्राननानाम्
सप्तमीसहस्रानने सहस्राननयोः सहस्राननेषु

समास सहस्रानन

अव्यय ॰सहस्राननम् ॰सहस्राननात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria