Declension table of ?sahasrākṣara

Deva

MasculineSingularDualPlural
Nominativesahasrākṣaraḥ sahasrākṣarau sahasrākṣarāḥ
Vocativesahasrākṣara sahasrākṣarau sahasrākṣarāḥ
Accusativesahasrākṣaram sahasrākṣarau sahasrākṣarān
Instrumentalsahasrākṣareṇa sahasrākṣarābhyām sahasrākṣaraiḥ sahasrākṣarebhiḥ
Dativesahasrākṣarāya sahasrākṣarābhyām sahasrākṣarebhyaḥ
Ablativesahasrākṣarāt sahasrākṣarābhyām sahasrākṣarebhyaḥ
Genitivesahasrākṣarasya sahasrākṣarayoḥ sahasrākṣarāṇām
Locativesahasrākṣare sahasrākṣarayoḥ sahasrākṣareṣu

Compound sahasrākṣara -

Adverb -sahasrākṣaram -sahasrākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria