सुबन्तावली ?सहस्राक्षर

Roma

पुमान्एकद्विबहु
प्रथमासहस्राक्षरः सहस्राक्षरौ सहस्राक्षराः
सम्बोधनम्सहस्राक्षर सहस्राक्षरौ सहस्राक्षराः
द्वितीयासहस्राक्षरम् सहस्राक्षरौ सहस्राक्षरान्
तृतीयासहस्राक्षरेण सहस्राक्षराभ्याम् सहस्राक्षरैः सहस्राक्षरेभिः
चतुर्थीसहस्राक्षराय सहस्राक्षराभ्याम् सहस्राक्षरेभ्यः
पञ्चमीसहस्राक्षरात् सहस्राक्षराभ्याम् सहस्राक्षरेभ्यः
षष्ठीसहस्राक्षरस्य सहस्राक्षरयोः सहस्राक्षराणाम्
सप्तमीसहस्राक्षरे सहस्राक्षरयोः सहस्राक्षरेषु

समास सहस्राक्षर

अव्यय ॰सहस्राक्षरम् ॰सहस्राक्षरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria