Declension table of ?sahasrāṃśusamā

Deva

FeminineSingularDualPlural
Nominativesahasrāṃśusamā sahasrāṃśusame sahasrāṃśusamāḥ
Vocativesahasrāṃśusame sahasrāṃśusame sahasrāṃśusamāḥ
Accusativesahasrāṃśusamām sahasrāṃśusame sahasrāṃśusamāḥ
Instrumentalsahasrāṃśusamayā sahasrāṃśusamābhyām sahasrāṃśusamābhiḥ
Dativesahasrāṃśusamāyai sahasrāṃśusamābhyām sahasrāṃśusamābhyaḥ
Ablativesahasrāṃśusamāyāḥ sahasrāṃśusamābhyām sahasrāṃśusamābhyaḥ
Genitivesahasrāṃśusamāyāḥ sahasrāṃśusamayoḥ sahasrāṃśusamānām
Locativesahasrāṃśusamāyām sahasrāṃśusamayoḥ sahasrāṃśusamāsu

Adverb -sahasrāṃśusamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria