सुबन्तावली ?सहस्रांशुसमा

Roma

स्त्रीएकद्विबहु
प्रथमासहस्रांशुसमा सहस्रांशुसमे सहस्रांशुसमाः
सम्बोधनम्सहस्रांशुसमे सहस्रांशुसमे सहस्रांशुसमाः
द्वितीयासहस्रांशुसमाम् सहस्रांशुसमे सहस्रांशुसमाः
तृतीयासहस्रांशुसमया सहस्रांशुसमाभ्याम् सहस्रांशुसमाभिः
चतुर्थीसहस्रांशुसमायै सहस्रांशुसमाभ्याम् सहस्रांशुसमाभ्यः
पञ्चमीसहस्रांशुसमायाः सहस्रांशुसमाभ्याम् सहस्रांशुसमाभ्यः
षष्ठीसहस्रांशुसमायाः सहस्रांशुसमयोः सहस्रांशुसमानाम्
सप्तमीसहस्रांशुसमायाम् सहस्रांशुसमयोः सहस्रांशुसमासु

अव्यय ॰सहस्रांशुसमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria