Declension table of ?saharakṣa

Deva

MasculineSingularDualPlural
Nominativesaharakṣaḥ saharakṣau saharakṣāḥ
Vocativesaharakṣa saharakṣau saharakṣāḥ
Accusativesaharakṣam saharakṣau saharakṣān
Instrumentalsaharakṣeṇa saharakṣābhyām saharakṣaiḥ saharakṣebhiḥ
Dativesaharakṣāya saharakṣābhyām saharakṣebhyaḥ
Ablativesaharakṣāt saharakṣābhyām saharakṣebhyaḥ
Genitivesaharakṣasya saharakṣayoḥ saharakṣāṇām
Locativesaharakṣe saharakṣayoḥ saharakṣeṣu

Compound saharakṣa -

Adverb -saharakṣam -saharakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria