सुबन्तावली ?सहरक्ष

Roma

पुमान्एकद्विबहु
प्रथमासहरक्षः सहरक्षौ सहरक्षाः
सम्बोधनम्सहरक्ष सहरक्षौ सहरक्षाः
द्वितीयासहरक्षम् सहरक्षौ सहरक्षान्
तृतीयासहरक्षेण सहरक्षाभ्याम् सहरक्षैः सहरक्षेभिः
चतुर्थीसहरक्षाय सहरक्षाभ्याम् सहरक्षेभ्यः
पञ्चमीसहरक्षात् सहरक्षाभ्याम् सहरक्षेभ्यः
षष्ठीसहरक्षस्य सहरक्षयोः सहरक्षाणाम्
सप्तमीसहरक्षे सहरक्षयोः सहरक्षेषु

समास सहरक्ष

अव्यय ॰सहरक्षम् ॰सहरक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria