Declension table of ?saharājaka

Deva

MasculineSingularDualPlural
Nominativesaharājakaḥ saharājakau saharājakāḥ
Vocativesaharājaka saharājakau saharājakāḥ
Accusativesaharājakam saharājakau saharājakān
Instrumentalsaharājakena saharājakābhyām saharājakaiḥ saharājakebhiḥ
Dativesaharājakāya saharājakābhyām saharājakebhyaḥ
Ablativesaharājakāt saharājakābhyām saharājakebhyaḥ
Genitivesaharājakasya saharājakayoḥ saharājakānām
Locativesaharājake saharājakayoḥ saharājakeṣu

Compound saharājaka -

Adverb -saharājakam -saharājakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria