सुबन्तावली ?सहराजक

Roma

पुमान्एकद्विबहु
प्रथमासहराजकः सहराजकौ सहराजकाः
सम्बोधनम्सहराजक सहराजकौ सहराजकाः
द्वितीयासहराजकम् सहराजकौ सहराजकान्
तृतीयासहराजकेन सहराजकाभ्याम् सहराजकैः सहराजकेभिः
चतुर्थीसहराजकाय सहराजकाभ्याम् सहराजकेभ्यः
पञ्चमीसहराजकात् सहराजकाभ्याम् सहराजकेभ्यः
षष्ठीसहराजकस्य सहराजकयोः सहराजकानाम्
सप्तमीसहराजके सहराजकयोः सहराजकेषु

समास सहराजक

अव्यय ॰सहराजकम् ॰सहराजकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria