Declension table of ?sahapati

Deva

MasculineSingularDualPlural
Nominativesahapatiḥ sahapatī sahapatayaḥ
Vocativesahapate sahapatī sahapatayaḥ
Accusativesahapatim sahapatī sahapatīn
Instrumentalsahapatinā sahapatibhyām sahapatibhiḥ
Dativesahapataye sahapatibhyām sahapatibhyaḥ
Ablativesahapateḥ sahapatibhyām sahapatibhyaḥ
Genitivesahapateḥ sahapatyoḥ sahapatīnām
Locativesahapatau sahapatyoḥ sahapatiṣu

Compound sahapati -

Adverb -sahapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria