सुबन्तावली ?सहपति

Roma

पुमान्एकद्विबहु
प्रथमासहपतिः सहपती सहपतयः
सम्बोधनम्सहपते सहपती सहपतयः
द्वितीयासहपतिम् सहपती सहपतीन्
तृतीयासहपतिना सहपतिभ्याम् सहपतिभिः
चतुर्थीसहपतये सहपतिभ्याम् सहपतिभ्यः
पञ्चमीसहपतेः सहपतिभ्याम् सहपतिभ्यः
षष्ठीसहपतेः सहपत्योः सहपतीनाम्
सप्तमीसहपतौ सहपत्योः सहपतिषु

समास सहपति

अव्यय ॰सहपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria