Declension table of ?sahapānaka

Deva

NeuterSingularDualPlural
Nominativesahapānakam sahapānake sahapānakāni
Vocativesahapānaka sahapānake sahapānakāni
Accusativesahapānakam sahapānake sahapānakāni
Instrumentalsahapānakena sahapānakābhyām sahapānakaiḥ
Dativesahapānakāya sahapānakābhyām sahapānakebhyaḥ
Ablativesahapānakāt sahapānakābhyām sahapānakebhyaḥ
Genitivesahapānakasya sahapānakayoḥ sahapānakānām
Locativesahapānake sahapānakayoḥ sahapānakeṣu

Compound sahapānaka -

Adverb -sahapānakam -sahapānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria