सुबन्तावली ?सहपानक

Roma

नपुंसकम्एकद्विबहु
प्रथमासहपानकम् सहपानके सहपानकानि
सम्बोधनम्सहपानक सहपानके सहपानकानि
द्वितीयासहपानकम् सहपानके सहपानकानि
तृतीयासहपानकेन सहपानकाभ्याम् सहपानकैः
चतुर्थीसहपानकाय सहपानकाभ्याम् सहपानकेभ्यः
पञ्चमीसहपानकात् सहपानकाभ्याम् सहपानकेभ्यः
षष्ठीसहपानकस्य सहपानकयोः सहपानकानाम्
सप्तमीसहपानके सहपानकयोः सहपानकेषु

समास सहपानक

अव्यय ॰सहपानकम् ॰सहपानकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria