Declension table of ?sahalokadhātu

Deva

MasculineSingularDualPlural
Nominativesahalokadhātuḥ sahalokadhātū sahalokadhātavaḥ
Vocativesahalokadhāto sahalokadhātū sahalokadhātavaḥ
Accusativesahalokadhātum sahalokadhātū sahalokadhātūn
Instrumentalsahalokadhātunā sahalokadhātubhyām sahalokadhātubhiḥ
Dativesahalokadhātave sahalokadhātubhyām sahalokadhātubhyaḥ
Ablativesahalokadhātoḥ sahalokadhātubhyām sahalokadhātubhyaḥ
Genitivesahalokadhātoḥ sahalokadhātvoḥ sahalokadhātūnām
Locativesahalokadhātau sahalokadhātvoḥ sahalokadhātuṣu

Compound sahalokadhātu -

Adverb -sahalokadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria