सुबन्तावली ?सहलोकधातु

Roma

पुमान्एकद्विबहु
प्रथमासहलोकधातुः सहलोकधातू सहलोकधातवः
सम्बोधनम्सहलोकधातो सहलोकधातू सहलोकधातवः
द्वितीयासहलोकधातुम् सहलोकधातू सहलोकधातून्
तृतीयासहलोकधातुना सहलोकधातुभ्याम् सहलोकधातुभिः
चतुर्थीसहलोकधातवे सहलोकधातुभ्याम् सहलोकधातुभ्यः
पञ्चमीसहलोकधातोः सहलोकधातुभ्याम् सहलोकधातुभ्यः
षष्ठीसहलोकधातोः सहलोकधात्वोः सहलोकधातूनाम्
सप्तमीसहलोकधातौ सहलोकधात्वोः सहलोकधातुषु

समास सहलोकधातु

अव्यय ॰सहलोकधातु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria