Declension table of ?sahajetara

Deva

NeuterSingularDualPlural
Nominativesahajetaram sahajetare sahajetarāṇi
Vocativesahajetara sahajetare sahajetarāṇi
Accusativesahajetaram sahajetare sahajetarāṇi
Instrumentalsahajetareṇa sahajetarābhyām sahajetaraiḥ
Dativesahajetarāya sahajetarābhyām sahajetarebhyaḥ
Ablativesahajetarāt sahajetarābhyām sahajetarebhyaḥ
Genitivesahajetarasya sahajetarayoḥ sahajetarāṇām
Locativesahajetare sahajetarayoḥ sahajetareṣu

Compound sahajetara -

Adverb -sahajetaram -sahajetarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria