सुबन्तावली ?सहजेतर

Roma

नपुंसकम्एकद्विबहु
प्रथमासहजेतरम् सहजेतरे सहजेतराणि
सम्बोधनम्सहजेतर सहजेतरे सहजेतराणि
द्वितीयासहजेतरम् सहजेतरे सहजेतराणि
तृतीयासहजेतरेण सहजेतराभ्याम् सहजेतरैः
चतुर्थीसहजेतराय सहजेतराभ्याम् सहजेतरेभ्यः
पञ्चमीसहजेतरात् सहजेतराभ्याम् सहजेतरेभ्यः
षष्ठीसहजेतरस्य सहजेतरयोः सहजेतराणाम्
सप्तमीसहजेतरे सहजेतरयोः सहजेतरेषु

समास सहजेतर

अव्यय ॰सहजेतरम् ॰सहजेतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria