Declension table of ?sahajadhārmika

Deva

MasculineSingularDualPlural
Nominativesahajadhārmikaḥ sahajadhārmikau sahajadhārmikāḥ
Vocativesahajadhārmika sahajadhārmikau sahajadhārmikāḥ
Accusativesahajadhārmikam sahajadhārmikau sahajadhārmikān
Instrumentalsahajadhārmikeṇa sahajadhārmikābhyām sahajadhārmikaiḥ sahajadhārmikebhiḥ
Dativesahajadhārmikāya sahajadhārmikābhyām sahajadhārmikebhyaḥ
Ablativesahajadhārmikāt sahajadhārmikābhyām sahajadhārmikebhyaḥ
Genitivesahajadhārmikasya sahajadhārmikayoḥ sahajadhārmikāṇām
Locativesahajadhārmike sahajadhārmikayoḥ sahajadhārmikeṣu

Compound sahajadhārmika -

Adverb -sahajadhārmikam -sahajadhārmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria