सुबन्तावली ?सहजधार्मिक

Roma

पुमान्एकद्विबहु
प्रथमासहजधार्मिकः सहजधार्मिकौ सहजधार्मिकाः
सम्बोधनम्सहजधार्मिक सहजधार्मिकौ सहजधार्मिकाः
द्वितीयासहजधार्मिकम् सहजधार्मिकौ सहजधार्मिकान्
तृतीयासहजधार्मिकेण सहजधार्मिकाभ्याम् सहजधार्मिकैः सहजधार्मिकेभिः
चतुर्थीसहजधार्मिकाय सहजधार्मिकाभ्याम् सहजधार्मिकेभ्यः
पञ्चमीसहजधार्मिकात् सहजधार्मिकाभ्याम् सहजधार्मिकेभ्यः
षष्ठीसहजधार्मिकस्य सहजधार्मिकयोः सहजधार्मिकाणाम्
सप्तमीसहजधार्मिके सहजधार्मिकयोः सहजधार्मिकेषु

समास सहजधार्मिक

अव्यय ॰सहजधार्मिकम् ॰सहजधार्मिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria