Declension table of sahajāta

Deva

MasculineSingularDualPlural
Nominativesahajātaḥ sahajātau sahajātāḥ
Vocativesahajāta sahajātau sahajātāḥ
Accusativesahajātam sahajātau sahajātān
Instrumentalsahajātena sahajātābhyām sahajātaiḥ
Dativesahajātāya sahajātābhyām sahajātebhyaḥ
Ablativesahajātāt sahajātābhyām sahajātebhyaḥ
Genitivesahajātasya sahajātayoḥ sahajātānām
Locativesahajāte sahajātayoḥ sahajāteṣu

Compound sahajāta -

Adverb -sahajātam -sahajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria