सुबन्तावली ?सहजात

Roma

पुमान्एकद्विबहु
प्रथमासहजातः सहजातौ सहजाताः
सम्बोधनम्सहजात सहजातौ सहजाताः
द्वितीयासहजातम् सहजातौ सहजातान्
तृतीयासहजातेन सहजाताभ्याम् सहजातैः सहजातेभिः
चतुर्थीसहजाताय सहजाताभ्याम् सहजातेभ्यः
पञ्चमीसहजातात् सहजाताभ्याम् सहजातेभ्यः
षष्ठीसहजातस्य सहजातयोः सहजातानाम्
सप्तमीसहजाते सहजातयोः सहजातेषु

समास सहजात

अव्यय ॰सहजातम् ॰सहजातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria