Declension table of ?sahahuta

Deva

NeuterSingularDualPlural
Nominativesahahutam sahahute sahahutāni
Vocativesahahuta sahahute sahahutāni
Accusativesahahutam sahahute sahahutāni
Instrumentalsahahutena sahahutābhyām sahahutaiḥ
Dativesahahutāya sahahutābhyām sahahutebhyaḥ
Ablativesahahutāt sahahutābhyām sahahutebhyaḥ
Genitivesahahutasya sahahutayoḥ sahahutānām
Locativesahahute sahahutayoḥ sahahuteṣu

Compound sahahuta -

Adverb -sahahutam -sahahutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria