सुबन्तावली ?सहहुत

Roma

नपुंसकम्एकद्विबहु
प्रथमासहहुतम् सहहुते सहहुतानि
सम्बोधनम्सहहुत सहहुते सहहुतानि
द्वितीयासहहुतम् सहहुते सहहुतानि
तृतीयासहहुतेन सहहुताभ्याम् सहहुतैः
चतुर्थीसहहुताय सहहुताभ्याम् सहहुतेभ्यः
पञ्चमीसहहुतात् सहहुताभ्याम् सहहुतेभ्यः
षष्ठीसहहुतस्य सहहुतयोः सहहुतानाम्
सप्तमीसहहुते सहहुतयोः सहहुतेषु

समास सहहुत

अव्यय ॰सहहुतम् ॰सहहुतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria