Declension table of ?sahagatā

Deva

FeminineSingularDualPlural
Nominativesahagatā sahagate sahagatāḥ
Vocativesahagate sahagate sahagatāḥ
Accusativesahagatām sahagate sahagatāḥ
Instrumentalsahagatayā sahagatābhyām sahagatābhiḥ
Dativesahagatāyai sahagatābhyām sahagatābhyaḥ
Ablativesahagatāyāḥ sahagatābhyām sahagatābhyaḥ
Genitivesahagatāyāḥ sahagatayoḥ sahagatānām
Locativesahagatāyām sahagatayoḥ sahagatāsu

Adverb -sahagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria