सुबन्तावली ?सहगता

Roma

स्त्रीएकद्विबहु
प्रथमासहगता सहगते सहगताः
सम्बोधनम्सहगते सहगते सहगताः
द्वितीयासहगताम् सहगते सहगताः
तृतीयासहगतया सहगताभ्याम् सहगताभिः
चतुर्थीसहगतायै सहगताभ्याम् सहगताभ्यः
पञ्चमीसहगतायाः सहगताभ्याम् सहगताभ्यः
षष्ठीसहगतायाः सहगतयोः सहगतानाम्
सप्तमीसहगतायाम् सहगतयोः सहगतासु

अव्यय ॰सहगतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria