Declension table of sahadeva

Deva

MasculineSingularDualPlural
Nominativesahadevaḥ sahadevau sahadevāḥ
Vocativesahadeva sahadevau sahadevāḥ
Accusativesahadevam sahadevau sahadevān
Instrumentalsahadevena sahadevābhyām sahadevaiḥ sahadevebhiḥ
Dativesahadevāya sahadevābhyām sahadevebhyaḥ
Ablativesahadevāt sahadevābhyām sahadevebhyaḥ
Genitivesahadevasya sahadevayoḥ sahadevānām
Locativesahadeve sahadevayoḥ sahadeveṣu

Compound sahadeva -

Adverb -sahadevam -sahadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria