Declension table of ?sahadaṇḍā

Deva

FeminineSingularDualPlural
Nominativesahadaṇḍā sahadaṇḍe sahadaṇḍāḥ
Vocativesahadaṇḍe sahadaṇḍe sahadaṇḍāḥ
Accusativesahadaṇḍām sahadaṇḍe sahadaṇḍāḥ
Instrumentalsahadaṇḍayā sahadaṇḍābhyām sahadaṇḍābhiḥ
Dativesahadaṇḍāyai sahadaṇḍābhyām sahadaṇḍābhyaḥ
Ablativesahadaṇḍāyāḥ sahadaṇḍābhyām sahadaṇḍābhyaḥ
Genitivesahadaṇḍāyāḥ sahadaṇḍayoḥ sahadaṇḍānām
Locativesahadaṇḍāyām sahadaṇḍayoḥ sahadaṇḍāsu

Adverb -sahadaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria