सुबन्तावली ?सहदण्डा

Roma

स्त्रीएकद्विबहु
प्रथमासहदण्डा सहदण्डे सहदण्डाः
सम्बोधनम्सहदण्डे सहदण्डे सहदण्डाः
द्वितीयासहदण्डाम् सहदण्डे सहदण्डाः
तृतीयासहदण्डया सहदण्डाभ्याम् सहदण्डाभिः
चतुर्थीसहदण्डायै सहदण्डाभ्याम् सहदण्डाभ्यः
पञ्चमीसहदण्डायाः सहदण्डाभ्याम् सहदण्डाभ्यः
षष्ठीसहदण्डायाः सहदण्डयोः सहदण्डानाम्
सप्तमीसहदण्डायाम् सहदण्डयोः सहदण्डासु

अव्यय ॰सहदण्डम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria