Declension table of ?sahadaṇḍa

Deva

MasculineSingularDualPlural
Nominativesahadaṇḍaḥ sahadaṇḍau sahadaṇḍāḥ
Vocativesahadaṇḍa sahadaṇḍau sahadaṇḍāḥ
Accusativesahadaṇḍam sahadaṇḍau sahadaṇḍān
Instrumentalsahadaṇḍena sahadaṇḍābhyām sahadaṇḍaiḥ sahadaṇḍebhiḥ
Dativesahadaṇḍāya sahadaṇḍābhyām sahadaṇḍebhyaḥ
Ablativesahadaṇḍāt sahadaṇḍābhyām sahadaṇḍebhyaḥ
Genitivesahadaṇḍasya sahadaṇḍayoḥ sahadaṇḍānām
Locativesahadaṇḍe sahadaṇḍayoḥ sahadaṇḍeṣu

Compound sahadaṇḍa -

Adverb -sahadaṇḍam -sahadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria