सुबन्तावली ?सहदण्ड

Roma

पुमान्एकद्विबहु
प्रथमासहदण्डः सहदण्डौ सहदण्डाः
सम्बोधनम्सहदण्ड सहदण्डौ सहदण्डाः
द्वितीयासहदण्डम् सहदण्डौ सहदण्डान्
तृतीयासहदण्डेन सहदण्डाभ्याम् सहदण्डैः सहदण्डेभिः
चतुर्थीसहदण्डाय सहदण्डाभ्याम् सहदण्डेभ्यः
पञ्चमीसहदण्डात् सहदण्डाभ्याम् सहदण्डेभ्यः
षष्ठीसहदण्डस्य सहदण्डयोः सहदण्डानाम्
सप्तमीसहदण्डे सहदण्डयोः सहदण्डेषु

समास सहदण्ड

अव्यय ॰सहदण्डम् ॰सहदण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria