Declension table of ?sahabhojana

Deva

NeuterSingularDualPlural
Nominativesahabhojanam sahabhojane sahabhojanāni
Vocativesahabhojana sahabhojane sahabhojanāni
Accusativesahabhojanam sahabhojane sahabhojanāni
Instrumentalsahabhojanena sahabhojanābhyām sahabhojanaiḥ
Dativesahabhojanāya sahabhojanābhyām sahabhojanebhyaḥ
Ablativesahabhojanāt sahabhojanābhyām sahabhojanebhyaḥ
Genitivesahabhojanasya sahabhojanayoḥ sahabhojanānām
Locativesahabhojane sahabhojanayoḥ sahabhojaneṣu

Compound sahabhojana -

Adverb -sahabhojanam -sahabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria