सुबन्तावली ?सहभोजन

Roma

नपुंसकम्एकद्विबहु
प्रथमासहभोजनम् सहभोजने सहभोजनानि
सम्बोधनम्सहभोजन सहभोजने सहभोजनानि
द्वितीयासहभोजनम् सहभोजने सहभोजनानि
तृतीयासहभोजनेन सहभोजनाभ्याम् सहभोजनैः
चतुर्थीसहभोजनाय सहभोजनाभ्याम् सहभोजनेभ्यः
पञ्चमीसहभोजनात् सहभोजनाभ्याम् सहभोजनेभ्यः
षष्ठीसहभोजनस्य सहभोजनयोः सहभोजनानाम्
सप्तमीसहभोजने सहभोजनयोः सहभोजनेषु

समास सहभोजन

अव्यय ॰सहभोजनम् ॰सहभोजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria