Declension table of ?sahabāndhavā

Deva

FeminineSingularDualPlural
Nominativesahabāndhavā sahabāndhave sahabāndhavāḥ
Vocativesahabāndhave sahabāndhave sahabāndhavāḥ
Accusativesahabāndhavām sahabāndhave sahabāndhavāḥ
Instrumentalsahabāndhavayā sahabāndhavābhyām sahabāndhavābhiḥ
Dativesahabāndhavāyai sahabāndhavābhyām sahabāndhavābhyaḥ
Ablativesahabāndhavāyāḥ sahabāndhavābhyām sahabāndhavābhyaḥ
Genitivesahabāndhavāyāḥ sahabāndhavayoḥ sahabāndhavānām
Locativesahabāndhavāyām sahabāndhavayoḥ sahabāndhavāsu

Adverb -sahabāndhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria