सुबन्तावली ?सहबान्धवा

Roma

स्त्रीएकद्विबहु
प्रथमासहबान्धवा सहबान्धवे सहबान्धवाः
सम्बोधनम्सहबान्धवे सहबान्धवे सहबान्धवाः
द्वितीयासहबान्धवाम् सहबान्धवे सहबान्धवाः
तृतीयासहबान्धवया सहबान्धवाभ्याम् सहबान्धवाभिः
चतुर्थीसहबान्धवायै सहबान्धवाभ्याम् सहबान्धवाभ्यः
पञ्चमीसहबान्धवायाः सहबान्धवाभ्याम् सहबान्धवाभ्यः
षष्ठीसहबान्धवायाः सहबान्धवयोः सहबान्धवानाम्
सप्तमीसहबान्धवायाम् सहबान्धवयोः सहबान्धवासु

अव्यय ॰सहबान्धवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria