Declension table of sahabāndhavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahabāndhavaḥ | sahabāndhavau | sahabāndhavāḥ |
Vocative | sahabāndhava | sahabāndhavau | sahabāndhavāḥ |
Accusative | sahabāndhavam | sahabāndhavau | sahabāndhavān |
Instrumental | sahabāndhavena | sahabāndhavābhyām | sahabāndhavaiḥ |
Dative | sahabāndhavāya | sahabāndhavābhyām | sahabāndhavebhyaḥ |
Ablative | sahabāndhavāt | sahabāndhavābhyām | sahabāndhavebhyaḥ |
Genitive | sahabāndhavasya | sahabāndhavayoḥ | sahabāndhavānām |
Locative | sahabāndhave | sahabāndhavayoḥ | sahabāndhaveṣu |