Declension table of sahṛdaya

Deva

NeuterSingularDualPlural
Nominativesahṛdayam sahṛdaye sahṛdayāni
Vocativesahṛdaya sahṛdaye sahṛdayāni
Accusativesahṛdayam sahṛdaye sahṛdayāni
Instrumentalsahṛdayena sahṛdayābhyām sahṛdayaiḥ
Dativesahṛdayāya sahṛdayābhyām sahṛdayebhyaḥ
Ablativesahṛdayāt sahṛdayābhyām sahṛdayebhyaḥ
Genitivesahṛdayasya sahṛdayayoḥ sahṛdayānām
Locativesahṛdaye sahṛdayayoḥ sahṛdayeṣu

Compound sahṛdaya -

Adverb -sahṛdayam -sahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria