Declension table of sahṛdaya

Deva

MasculineSingularDualPlural
Nominativesahṛdayaḥ sahṛdayau sahṛdayāḥ
Vocativesahṛdaya sahṛdayau sahṛdayāḥ
Accusativesahṛdayam sahṛdayau sahṛdayān
Instrumentalsahṛdayena sahṛdayābhyām sahṛdayaiḥ sahṛdayebhiḥ
Dativesahṛdayāya sahṛdayābhyām sahṛdayebhyaḥ
Ablativesahṛdayāt sahṛdayābhyām sahṛdayebhyaḥ
Genitivesahṛdayasya sahṛdayayoḥ sahṛdayānām
Locativesahṛdaye sahṛdayayoḥ sahṛdayeṣu

Compound sahṛdaya -

Adverb -sahṛdayam -sahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria