Declension table of ?sadvaidyanātha

Deva

MasculineSingularDualPlural
Nominativesadvaidyanāthaḥ sadvaidyanāthau sadvaidyanāthāḥ
Vocativesadvaidyanātha sadvaidyanāthau sadvaidyanāthāḥ
Accusativesadvaidyanātham sadvaidyanāthau sadvaidyanāthān
Instrumentalsadvaidyanāthena sadvaidyanāthābhyām sadvaidyanāthaiḥ sadvaidyanāthebhiḥ
Dativesadvaidyanāthāya sadvaidyanāthābhyām sadvaidyanāthebhyaḥ
Ablativesadvaidyanāthāt sadvaidyanāthābhyām sadvaidyanāthebhyaḥ
Genitivesadvaidyanāthasya sadvaidyanāthayoḥ sadvaidyanāthānām
Locativesadvaidyanāthe sadvaidyanāthayoḥ sadvaidyanātheṣu

Compound sadvaidyanātha -

Adverb -sadvaidyanātham -sadvaidyanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria