Declension table of ?sadvṛttiviśiṣṭā

Deva

FeminineSingularDualPlural
Nominativesadvṛttiviśiṣṭā sadvṛttiviśiṣṭe sadvṛttiviśiṣṭāḥ
Vocativesadvṛttiviśiṣṭe sadvṛttiviśiṣṭe sadvṛttiviśiṣṭāḥ
Accusativesadvṛttiviśiṣṭām sadvṛttiviśiṣṭe sadvṛttiviśiṣṭāḥ
Instrumentalsadvṛttiviśiṣṭayā sadvṛttiviśiṣṭābhyām sadvṛttiviśiṣṭābhiḥ
Dativesadvṛttiviśiṣṭāyai sadvṛttiviśiṣṭābhyām sadvṛttiviśiṣṭābhyaḥ
Ablativesadvṛttiviśiṣṭāyāḥ sadvṛttiviśiṣṭābhyām sadvṛttiviśiṣṭābhyaḥ
Genitivesadvṛttiviśiṣṭāyāḥ sadvṛttiviśiṣṭayoḥ sadvṛttiviśiṣṭānām
Locativesadvṛttiviśiṣṭāyām sadvṛttiviśiṣṭayoḥ sadvṛttiviśiṣṭāsu

Adverb -sadvṛttiviśiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria