सुबन्तावली ?सद्वृत्तिविशिष्टा

Roma

स्त्रीएकद्विबहु
प्रथमासद्वृत्तिविशिष्टा सद्वृत्तिविशिष्टे सद्वृत्तिविशिष्टाः
सम्बोधनम्सद्वृत्तिविशिष्टे सद्वृत्तिविशिष्टे सद्वृत्तिविशिष्टाः
द्वितीयासद्वृत्तिविशिष्टाम् सद्वृत्तिविशिष्टे सद्वृत्तिविशिष्टाः
तृतीयासद्वृत्तिविशिष्टया सद्वृत्तिविशिष्टाभ्याम् सद्वृत्तिविशिष्टाभिः
चतुर्थीसद्वृत्तिविशिष्टायै सद्वृत्तिविशिष्टाभ्याम् सद्वृत्तिविशिष्टाभ्यः
पञ्चमीसद्वृत्तिविशिष्टायाः सद्वृत्तिविशिष्टाभ्याम् सद्वृत्तिविशिष्टाभ्यः
षष्ठीसद्वृत्तिविशिष्टायाः सद्वृत्तिविशिष्टयोः सद्वृत्तिविशिष्टानाम्
सप्तमीसद्वृत्तिविशिष्टायाम् सद्वृत्तिविशिष्टयोः सद्वृत्तिविशिष्टासु

अव्यय ॰सद्वृत्तिविशिष्टम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria