Declension table of ?sadvṛttiviśiṣṭa

Deva

NeuterSingularDualPlural
Nominativesadvṛttiviśiṣṭam sadvṛttiviśiṣṭe sadvṛttiviśiṣṭāni
Vocativesadvṛttiviśiṣṭa sadvṛttiviśiṣṭe sadvṛttiviśiṣṭāni
Accusativesadvṛttiviśiṣṭam sadvṛttiviśiṣṭe sadvṛttiviśiṣṭāni
Instrumentalsadvṛttiviśiṣṭena sadvṛttiviśiṣṭābhyām sadvṛttiviśiṣṭaiḥ
Dativesadvṛttiviśiṣṭāya sadvṛttiviśiṣṭābhyām sadvṛttiviśiṣṭebhyaḥ
Ablativesadvṛttiviśiṣṭāt sadvṛttiviśiṣṭābhyām sadvṛttiviśiṣṭebhyaḥ
Genitivesadvṛttiviśiṣṭasya sadvṛttiviśiṣṭayoḥ sadvṛttiviśiṣṭānām
Locativesadvṛttiviśiṣṭe sadvṛttiviśiṣṭayoḥ sadvṛttiviśiṣṭeṣu

Compound sadvṛttiviśiṣṭa -

Adverb -sadvṛttiviśiṣṭam -sadvṛttiviśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria