सुबन्तावली ?सद्वृत्तिविशिष्ट

Roma

नपुंसकम्एकद्विबहु
प्रथमासद्वृत्तिविशिष्टम् सद्वृत्तिविशिष्टे सद्वृत्तिविशिष्टानि
सम्बोधनम्सद्वृत्तिविशिष्ट सद्वृत्तिविशिष्टे सद्वृत्तिविशिष्टानि
द्वितीयासद्वृत्तिविशिष्टम् सद्वृत्तिविशिष्टे सद्वृत्तिविशिष्टानि
तृतीयासद्वृत्तिविशिष्टेन सद्वृत्तिविशिष्टाभ्याम् सद्वृत्तिविशिष्टैः
चतुर्थीसद्वृत्तिविशिष्टाय सद्वृत्तिविशिष्टाभ्याम् सद्वृत्तिविशिष्टेभ्यः
पञ्चमीसद्वृत्तिविशिष्टात् सद्वृत्तिविशिष्टाभ्याम् सद्वृत्तिविशिष्टेभ्यः
षष्ठीसद्वृत्तिविशिष्टस्य सद्वृत्तिविशिष्टयोः सद्वृत्तिविशिष्टानाम्
सप्तमीसद्वृत्तिविशिष्टे सद्वृत्तिविशिष्टयोः सद्वृत्तिविशिष्टेषु

समास सद्वृत्तिविशिष्ट

अव्यय ॰सद्वृत्तिविशिष्टम् ॰सद्वृत्तिविशिष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria