Declension table of ?sadvṛttastha

Deva

MasculineSingularDualPlural
Nominativesadvṛttasthaḥ sadvṛttasthau sadvṛttasthāḥ
Vocativesadvṛttastha sadvṛttasthau sadvṛttasthāḥ
Accusativesadvṛttastham sadvṛttasthau sadvṛttasthān
Instrumentalsadvṛttasthena sadvṛttasthābhyām sadvṛttasthaiḥ sadvṛttasthebhiḥ
Dativesadvṛttasthāya sadvṛttasthābhyām sadvṛttasthebhyaḥ
Ablativesadvṛttasthāt sadvṛttasthābhyām sadvṛttasthebhyaḥ
Genitivesadvṛttasthasya sadvṛttasthayoḥ sadvṛttasthānām
Locativesadvṛttasthe sadvṛttasthayoḥ sadvṛttastheṣu

Compound sadvṛttastha -

Adverb -sadvṛttastham -sadvṛttasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria